| Singular | Dual | Plural |
Nominativo |
श्रौतसूत्रविधिः
śrautasūtravidhiḥ
|
श्रौतसूत्रविधी
śrautasūtravidhī
|
श्रौतसूत्रविधयः
śrautasūtravidhayaḥ
|
Vocativo |
श्रौतसूत्रविधे
śrautasūtravidhe
|
श्रौतसूत्रविधी
śrautasūtravidhī
|
श्रौतसूत्रविधयः
śrautasūtravidhayaḥ
|
Acusativo |
श्रौतसूत्रविधिम्
śrautasūtravidhim
|
श्रौतसूत्रविधी
śrautasūtravidhī
|
श्रौतसूत्रविधीन्
śrautasūtravidhīn
|
Instrumental |
श्रौतसूत्रविधिना
śrautasūtravidhinā
|
श्रौतसूत्रविधिभ्याम्
śrautasūtravidhibhyām
|
श्रौतसूत्रविधिभिः
śrautasūtravidhibhiḥ
|
Dativo |
श्रौतसूत्रविधये
śrautasūtravidhaye
|
श्रौतसूत्रविधिभ्याम्
śrautasūtravidhibhyām
|
श्रौतसूत्रविधिभ्यः
śrautasūtravidhibhyaḥ
|
Ablativo |
श्रौतसूत्रविधेः
śrautasūtravidheḥ
|
श्रौतसूत्रविधिभ्याम्
śrautasūtravidhibhyām
|
श्रौतसूत्रविधिभ्यः
śrautasūtravidhibhyaḥ
|
Genitivo |
श्रौतसूत्रविधेः
śrautasūtravidheḥ
|
श्रौतसूत्रविध्योः
śrautasūtravidhyoḥ
|
श्रौतसूत्रविधीनाम्
śrautasūtravidhīnām
|
Locativo |
श्रौतसूत्रविधौ
śrautasūtravidhau
|
श्रौतसूत्रविध्योः
śrautasūtravidhyoḥ
|
श्रौतसूत्रविधिषु
śrautasūtravidhiṣu
|