Sanskrit tools

Sanskrit declension


Declension of श्रौतसूत्रव्याख्या śrautasūtravyākhyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
Vocative श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
Accusative श्रौतसूत्रव्याख्याम् śrautasūtravyākhyām
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
Instrumental श्रौतसूत्रव्याख्या śrautasūtravyākhyā
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभिः śrautasūtravyākhyābhiḥ
Dative श्रौतसूत्रव्याख्ये śrautasūtravyākhye
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभ्यः śrautasūtravyākhyābhyaḥ
Ablative श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभ्यः śrautasūtravyākhyābhyaḥ
Genitive श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
श्रौतसूत्रव्याख्योः śrautasūtravyākhyoḥ
श्रौतसूत्रव्याख्याम् śrautasūtravyākhyām
Locative श्रौतसूत्रव्याख्यि śrautasūtravyākhyi
श्रौतसूत्रव्याख्योः śrautasūtravyākhyoḥ
श्रौतसूत्रव्याख्यासु śrautasūtravyākhyāsu