Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रौतसूत्रव्याख्या śrautasūtravyākhyā, f.

Referencia(s) (en inglés): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
Vocativo श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्याः śrautasūtravyākhyāḥ
Acusativo श्रौतसूत्रव्याख्याम् śrautasūtravyākhyām
श्रौतसूत्रव्याख्यौ śrautasūtravyākhyau
श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
Instrumental श्रौतसूत्रव्याख्या śrautasūtravyākhyā
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभिः śrautasūtravyākhyābhiḥ
Dativo श्रौतसूत्रव्याख्ये śrautasūtravyākhye
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभ्यः śrautasūtravyākhyābhyaḥ
Ablativo श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
श्रौतसूत्रव्याख्याभ्याम् śrautasūtravyākhyābhyām
श्रौतसूत्रव्याख्याभ्यः śrautasūtravyākhyābhyaḥ
Genitivo श्रौतसूत्रव्याख्यः śrautasūtravyākhyaḥ
श्रौतसूत्रव्याख्योः śrautasūtravyākhyoḥ
श्रौतसूत्रव्याख्याम् śrautasūtravyākhyām
Locativo श्रौतसूत्रव्याख्यि śrautasūtravyākhyi
श्रौतसूत्रव्याख्योः śrautasūtravyākhyoḥ
श्रौतसूत्रव्याख्यासु śrautasūtravyākhyāsu