Sanskrit tools

Sanskrit declension


Declension of श्रौतस्मार्तक्रिया śrautasmārtakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतस्मार्तक्रिया śrautasmārtakriyā
श्रौतस्मार्तक्रिये śrautasmārtakriye
श्रौतस्मार्तक्रियाः śrautasmārtakriyāḥ
Vocative श्रौतस्मार्तक्रिये śrautasmārtakriye
श्रौतस्मार्तक्रिये śrautasmārtakriye
श्रौतस्मार्तक्रियाः śrautasmārtakriyāḥ
Accusative श्रौतस्मार्तक्रियाम् śrautasmārtakriyām
श्रौतस्मार्तक्रिये śrautasmārtakriye
श्रौतस्मार्तक्रियाः śrautasmārtakriyāḥ
Instrumental श्रौतस्मार्तक्रियया śrautasmārtakriyayā
श्रौतस्मार्तक्रियाभ्याम् śrautasmārtakriyābhyām
श्रौतस्मार्तक्रियाभिः śrautasmārtakriyābhiḥ
Dative श्रौतस्मार्तक्रियायै śrautasmārtakriyāyai
श्रौतस्मार्तक्रियाभ्याम् śrautasmārtakriyābhyām
श्रौतस्मार्तक्रियाभ्यः śrautasmārtakriyābhyaḥ
Ablative श्रौतस्मार्तक्रियायाः śrautasmārtakriyāyāḥ
श्रौतस्मार्तक्रियाभ्याम् śrautasmārtakriyābhyām
श्रौतस्मार्तक्रियाभ्यः śrautasmārtakriyābhyaḥ
Genitive श्रौतस्मार्तक्रियायाः śrautasmārtakriyāyāḥ
श्रौतस्मार्तक्रिययोः śrautasmārtakriyayoḥ
श्रौतस्मार्तक्रियाणाम् śrautasmārtakriyāṇām
Locative श्रौतस्मार्तक्रियायाम् śrautasmārtakriyāyām
श्रौतस्मार्तक्रिययोः śrautasmārtakriyayoḥ
श्रौतस्मार्तक्रियासु śrautasmārtakriyāsu