| Singular | Dual | Plural |
Nominativo |
श्रौतस्मार्तक्रिया
śrautasmārtakriyā
|
श्रौतस्मार्तक्रिये
śrautasmārtakriye
|
श्रौतस्मार्तक्रियाः
śrautasmārtakriyāḥ
|
Vocativo |
श्रौतस्मार्तक्रिये
śrautasmārtakriye
|
श्रौतस्मार्तक्रिये
śrautasmārtakriye
|
श्रौतस्मार्तक्रियाः
śrautasmārtakriyāḥ
|
Acusativo |
श्रौतस्मार्तक्रियाम्
śrautasmārtakriyām
|
श्रौतस्मार्तक्रिये
śrautasmārtakriye
|
श्रौतस्मार्तक्रियाः
śrautasmārtakriyāḥ
|
Instrumental |
श्रौतस्मार्तक्रियया
śrautasmārtakriyayā
|
श्रौतस्मार्तक्रियाभ्याम्
śrautasmārtakriyābhyām
|
श्रौतस्मार्तक्रियाभिः
śrautasmārtakriyābhiḥ
|
Dativo |
श्रौतस्मार्तक्रियायै
śrautasmārtakriyāyai
|
श्रौतस्मार्तक्रियाभ्याम्
śrautasmārtakriyābhyām
|
श्रौतस्मार्तक्रियाभ्यः
śrautasmārtakriyābhyaḥ
|
Ablativo |
श्रौतस्मार्तक्रियायाः
śrautasmārtakriyāyāḥ
|
श्रौतस्मार्तक्रियाभ्याम्
śrautasmārtakriyābhyām
|
श्रौतस्मार्तक्रियाभ्यः
śrautasmārtakriyābhyaḥ
|
Genitivo |
श्रौतस्मार्तक्रियायाः
śrautasmārtakriyāyāḥ
|
श्रौतस्मार्तक्रिययोः
śrautasmārtakriyayoḥ
|
श्रौतस्मार्तक्रियाणाम्
śrautasmārtakriyāṇām
|
Locativo |
श्रौतस्मार्तक्रियायाम्
śrautasmārtakriyāyām
|
श्रौतस्मार्तक्रिययोः
śrautasmārtakriyayoḥ
|
श्रौतस्मार्तक्रियासु
śrautasmārtakriyāsu
|