Sanskrit tools

Sanskrit declension


Declension of श्रौतस्मार्तविधि śrautasmārtavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतस्मार्तविधिः śrautasmārtavidhiḥ
श्रौतस्मार्तविधी śrautasmārtavidhī
श्रौतस्मार्तविधयः śrautasmārtavidhayaḥ
Vocative श्रौतस्मार्तविधे śrautasmārtavidhe
श्रौतस्मार्तविधी śrautasmārtavidhī
श्रौतस्मार्तविधयः śrautasmārtavidhayaḥ
Accusative श्रौतस्मार्तविधिम् śrautasmārtavidhim
श्रौतस्मार्तविधी śrautasmārtavidhī
श्रौतस्मार्तविधीन् śrautasmārtavidhīn
Instrumental श्रौतस्मार्तविधिना śrautasmārtavidhinā
श्रौतस्मार्तविधिभ्याम् śrautasmārtavidhibhyām
श्रौतस्मार्तविधिभिः śrautasmārtavidhibhiḥ
Dative श्रौतस्मार्तविधये śrautasmārtavidhaye
श्रौतस्मार्तविधिभ्याम् śrautasmārtavidhibhyām
श्रौतस्मार्तविधिभ्यः śrautasmārtavidhibhyaḥ
Ablative श्रौतस्मार्तविधेः śrautasmārtavidheḥ
श्रौतस्मार्तविधिभ्याम् śrautasmārtavidhibhyām
श्रौतस्मार्तविधिभ्यः śrautasmārtavidhibhyaḥ
Genitive श्रौतस्मार्तविधेः śrautasmārtavidheḥ
श्रौतस्मार्तविध्योः śrautasmārtavidhyoḥ
श्रौतस्मार्तविधीनाम् śrautasmārtavidhīnām
Locative श्रौतस्मार्तविधौ śrautasmārtavidhau
श्रौतस्मार्तविध्योः śrautasmārtavidhyoḥ
श्रौतस्मार्तविधिषु śrautasmārtavidhiṣu