| Singular | Dual | Plural |
Nominativo |
श्रौतस्मार्तविधिः
śrautasmārtavidhiḥ
|
श्रौतस्मार्तविधी
śrautasmārtavidhī
|
श्रौतस्मार्तविधयः
śrautasmārtavidhayaḥ
|
Vocativo |
श्रौतस्मार्तविधे
śrautasmārtavidhe
|
श्रौतस्मार्तविधी
śrautasmārtavidhī
|
श्रौतस्मार्तविधयः
śrautasmārtavidhayaḥ
|
Acusativo |
श्रौतस्मार्तविधिम्
śrautasmārtavidhim
|
श्रौतस्मार्तविधी
śrautasmārtavidhī
|
श्रौतस्मार्तविधीन्
śrautasmārtavidhīn
|
Instrumental |
श्रौतस्मार्तविधिना
śrautasmārtavidhinā
|
श्रौतस्मार्तविधिभ्याम्
śrautasmārtavidhibhyām
|
श्रौतस्मार्तविधिभिः
śrautasmārtavidhibhiḥ
|
Dativo |
श्रौतस्मार्तविधये
śrautasmārtavidhaye
|
श्रौतस्मार्तविधिभ्याम्
śrautasmārtavidhibhyām
|
श्रौतस्मार्तविधिभ्यः
śrautasmārtavidhibhyaḥ
|
Ablativo |
श्रौतस्मार्तविधेः
śrautasmārtavidheḥ
|
श्रौतस्मार्तविधिभ्याम्
śrautasmārtavidhibhyām
|
श्रौतस्मार्तविधिभ्यः
śrautasmārtavidhibhyaḥ
|
Genitivo |
श्रौतस्मार्तविधेः
śrautasmārtavidheḥ
|
श्रौतस्मार्तविध्योः
śrautasmārtavidhyoḥ
|
श्रौतस्मार्तविधीनाम्
śrautasmārtavidhīnām
|
Locativo |
श्रौतस्मार्तविधौ
śrautasmārtavidhau
|
श्रौतस्मार्तविध्योः
śrautasmārtavidhyoḥ
|
श्रौतस्मार्तविधिषु
śrautasmārtavidhiṣu
|