Sanskrit tools

Sanskrit declension


Declension of श्रौताधान śrautādhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौताधानम् śrautādhānam
श्रौताधाने śrautādhāne
श्रौताधानानि śrautādhānāni
Vocative श्रौताधान śrautādhāna
श्रौताधाने śrautādhāne
श्रौताधानानि śrautādhānāni
Accusative श्रौताधानम् śrautādhānam
श्रौताधाने śrautādhāne
श्रौताधानानि śrautādhānāni
Instrumental श्रौताधानेन śrautādhānena
श्रौताधानाभ्याम् śrautādhānābhyām
श्रौताधानैः śrautādhānaiḥ
Dative श्रौताधानाय śrautādhānāya
श्रौताधानाभ्याम् śrautādhānābhyām
श्रौताधानेभ्यः śrautādhānebhyaḥ
Ablative श्रौताधानात् śrautādhānāt
श्रौताधानाभ्याम् śrautādhānābhyām
श्रौताधानेभ्यः śrautādhānebhyaḥ
Genitive श्रौताधानस्य śrautādhānasya
श्रौताधानयोः śrautādhānayoḥ
श्रौताधानानाम् śrautādhānānām
Locative श्रौताधाने śrautādhāne
श्रौताधानयोः śrautādhānayoḥ
श्रौताधानेषु śrautādhāneṣu