| Singular | Dual | Plural |
Nominativo |
श्रौताधानम्
śrautādhānam
|
श्रौताधाने
śrautādhāne
|
श्रौताधानानि
śrautādhānāni
|
Vocativo |
श्रौताधान
śrautādhāna
|
श्रौताधाने
śrautādhāne
|
श्रौताधानानि
śrautādhānāni
|
Acusativo |
श्रौताधानम्
śrautādhānam
|
श्रौताधाने
śrautādhāne
|
श्रौताधानानि
śrautādhānāni
|
Instrumental |
श्रौताधानेन
śrautādhānena
|
श्रौताधानाभ्याम्
śrautādhānābhyām
|
श्रौताधानैः
śrautādhānaiḥ
|
Dativo |
श्रौताधानाय
śrautādhānāya
|
श्रौताधानाभ्याम्
śrautādhānābhyām
|
श्रौताधानेभ्यः
śrautādhānebhyaḥ
|
Ablativo |
श्रौताधानात्
śrautādhānāt
|
श्रौताधानाभ्याम्
śrautādhānābhyām
|
श्रौताधानेभ्यः
śrautādhānebhyaḥ
|
Genitivo |
श्रौताधानस्य
śrautādhānasya
|
श्रौताधानयोः
śrautādhānayoḥ
|
श्रौताधानानाम्
śrautādhānānām
|
Locativo |
श्रौताधाने
śrautādhāne
|
श्रौताधानयोः
śrautādhānayoḥ
|
श्रौताधानेषु
śrautādhāneṣu
|