Sanskrit tools

Sanskrit declension


Declension of श्रौतानुक्रमणिका śrautānukramaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतानुक्रमणिका śrautānukramaṇikā
श्रौतानुक्रमणिके śrautānukramaṇike
श्रौतानुक्रमणिकाः śrautānukramaṇikāḥ
Vocative श्रौतानुक्रमणिके śrautānukramaṇike
श्रौतानुक्रमणिके śrautānukramaṇike
श्रौतानुक्रमणिकाः śrautānukramaṇikāḥ
Accusative श्रौतानुक्रमणिकाम् śrautānukramaṇikām
श्रौतानुक्रमणिके śrautānukramaṇike
श्रौतानुक्रमणिकाः śrautānukramaṇikāḥ
Instrumental श्रौतानुक्रमणिकया śrautānukramaṇikayā
श्रौतानुक्रमणिकाभ्याम् śrautānukramaṇikābhyām
श्रौतानुक्रमणिकाभिः śrautānukramaṇikābhiḥ
Dative श्रौतानुक्रमणिकायै śrautānukramaṇikāyai
श्रौतानुक्रमणिकाभ्याम् śrautānukramaṇikābhyām
श्रौतानुक्रमणिकाभ्यः śrautānukramaṇikābhyaḥ
Ablative श्रौतानुक्रमणिकायाः śrautānukramaṇikāyāḥ
श्रौतानुक्रमणिकाभ्याम् śrautānukramaṇikābhyām
श्रौतानुक्रमणिकाभ्यः śrautānukramaṇikābhyaḥ
Genitive श्रौतानुक्रमणिकायाः śrautānukramaṇikāyāḥ
श्रौतानुक्रमणिकयोः śrautānukramaṇikayoḥ
श्रौतानुक्रमणिकानाम् śrautānukramaṇikānām
Locative श्रौतानुक्रमणिकायाम् śrautānukramaṇikāyām
श्रौतानुक्रमणिकयोः śrautānukramaṇikayoḥ
श्रौतानुक्रमणिकासु śrautānukramaṇikāsu