| Singular | Dual | Plural |
Nominative |
श्रौतानुक्रमणिका
śrautānukramaṇikā
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Vocative |
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Accusative |
श्रौतानुक्रमणिकाम्
śrautānukramaṇikām
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Instrumental |
श्रौतानुक्रमणिकया
śrautānukramaṇikayā
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभिः
śrautānukramaṇikābhiḥ
|
Dative |
श्रौतानुक्रमणिकायै
śrautānukramaṇikāyai
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभ्यः
śrautānukramaṇikābhyaḥ
|
Ablative |
श्रौतानुक्रमणिकायाः
śrautānukramaṇikāyāḥ
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभ्यः
śrautānukramaṇikābhyaḥ
|
Genitive |
श्रौतानुक्रमणिकायाः
śrautānukramaṇikāyāḥ
|
श्रौतानुक्रमणिकयोः
śrautānukramaṇikayoḥ
|
श्रौतानुक्रमणिकानाम्
śrautānukramaṇikānām
|
Locative |
श्रौतानुक्रमणिकायाम्
śrautānukramaṇikāyām
|
श्रौतानुक्रमणिकयोः
śrautānukramaṇikayoḥ
|
श्रौतानुक्रमणिकासु
śrautānukramaṇikāsu
|