| Singular | Dual | Plural |
Nominativo |
श्रौतानुक्रमणिका
śrautānukramaṇikā
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Vocativo |
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Acusativo |
श्रौतानुक्रमणिकाम्
śrautānukramaṇikām
|
श्रौतानुक्रमणिके
śrautānukramaṇike
|
श्रौतानुक्रमणिकाः
śrautānukramaṇikāḥ
|
Instrumental |
श्रौतानुक्रमणिकया
śrautānukramaṇikayā
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभिः
śrautānukramaṇikābhiḥ
|
Dativo |
श्रौतानुक्रमणिकायै
śrautānukramaṇikāyai
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभ्यः
śrautānukramaṇikābhyaḥ
|
Ablativo |
श्रौतानुक्रमणिकायाः
śrautānukramaṇikāyāḥ
|
श्रौतानुक्रमणिकाभ्याम्
śrautānukramaṇikābhyām
|
श्रौतानुक्रमणिकाभ्यः
śrautānukramaṇikābhyaḥ
|
Genitivo |
श्रौतानुक्रमणिकायाः
śrautānukramaṇikāyāḥ
|
श्रौतानुक्रमणिकयोः
śrautānukramaṇikayoḥ
|
श्रौतानुक्रमणिकानाम्
śrautānukramaṇikānām
|
Locativo |
श्रौतानुक्रमणिकायाम्
śrautānukramaṇikāyām
|
श्रौतानुक्रमणिकयोः
śrautānukramaṇikayoḥ
|
श्रौतानुक्रमणिकासु
śrautānukramaṇikāsu
|