| Singular | Dual | Plural |
Nominative |
श्रौतीया
śrautīyā
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Vocative |
श्रौतीये
śrautīye
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Accusative |
श्रौतीयाम्
śrautīyām
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Instrumental |
श्रौतीयया
śrautīyayā
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभिः
śrautīyābhiḥ
|
Dative |
श्रौतीयायै
śrautīyāyai
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभ्यः
śrautīyābhyaḥ
|
Ablative |
श्रौतीयायाः
śrautīyāyāḥ
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभ्यः
śrautīyābhyaḥ
|
Genitive |
श्रौतीयायाः
śrautīyāyāḥ
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयानाम्
śrautīyānām
|
Locative |
श्रौतीयायाम्
śrautīyāyām
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयासु
śrautīyāsu
|