Sanskrit tools

Sanskrit declension


Declension of श्रौतीया śrautīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतीया śrautīyā
श्रौतीये śrautīye
श्रौतीयाः śrautīyāḥ
Vocative श्रौतीये śrautīye
श्रौतीये śrautīye
श्रौतीयाः śrautīyāḥ
Accusative श्रौतीयाम् śrautīyām
श्रौतीये śrautīye
श्रौतीयाः śrautīyāḥ
Instrumental श्रौतीयया śrautīyayā
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयाभिः śrautīyābhiḥ
Dative श्रौतीयायै śrautīyāyai
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयाभ्यः śrautīyābhyaḥ
Ablative श्रौतीयायाः śrautīyāyāḥ
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयाभ्यः śrautīyābhyaḥ
Genitive श्रौतीयायाः śrautīyāyāḥ
श्रौतीययोः śrautīyayoḥ
श्रौतीयानाम् śrautīyānām
Locative श्रौतीयायाम् śrautīyāyām
श्रौतीययोः śrautīyayoḥ
श्रौतीयासु śrautīyāsu