| Singular | Dual | Plural |
Nominativo |
श्रौतीया
śrautīyā
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Vocativo |
श्रौतीये
śrautīye
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Acusativo |
श्रौतीयाम्
śrautīyām
|
श्रौतीये
śrautīye
|
श्रौतीयाः
śrautīyāḥ
|
Instrumental |
श्रौतीयया
śrautīyayā
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभिः
śrautīyābhiḥ
|
Dativo |
श्रौतीयायै
śrautīyāyai
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभ्यः
śrautīyābhyaḥ
|
Ablativo |
श्रौतीयायाः
śrautīyāyāḥ
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयाभ्यः
śrautīyābhyaḥ
|
Genitivo |
श्रौतीयायाः
śrautīyāyāḥ
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयानाम्
śrautīyānām
|
Locativo |
श्रौतीयायाम्
śrautīyāyām
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयासु
śrautīyāsu
|