Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णतरा ślakṣṇatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णतरा ślakṣṇatarā
श्लक्ष्णतरे ślakṣṇatare
श्लक्ष्णतराः ślakṣṇatarāḥ
Vocative श्लक्ष्णतरे ślakṣṇatare
श्लक्ष्णतरे ślakṣṇatare
श्लक्ष्णतराः ślakṣṇatarāḥ
Accusative श्लक्ष्णतराम् ślakṣṇatarām
श्लक्ष्णतरे ślakṣṇatare
श्लक्ष्णतराः ślakṣṇatarāḥ
Instrumental श्लक्ष्णतरया ślakṣṇatarayā
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतराभिः ślakṣṇatarābhiḥ
Dative श्लक्ष्णतरायै ślakṣṇatarāyai
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतराभ्यः ślakṣṇatarābhyaḥ
Ablative श्लक्ष्णतरायाः ślakṣṇatarāyāḥ
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतराभ्यः ślakṣṇatarābhyaḥ
Genitive श्लक्ष्णतरायाः ślakṣṇatarāyāḥ
श्लक्ष्णतरयोः ślakṣṇatarayoḥ
श्लक्ष्णतराणाम् ślakṣṇatarāṇām
Locative श्लक्ष्णतरायाम् ślakṣṇatarāyām
श्लक्ष्णतरयोः ślakṣṇatarayoḥ
श्लक्ष्णतरासु ślakṣṇatarāsu