| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णतरा
ślakṣṇatarā
|
श्लक्ष्णतरे
ślakṣṇatare
|
श्लक्ष्णतराः
ślakṣṇatarāḥ
|
Vocativo |
श्लक्ष्णतरे
ślakṣṇatare
|
श्लक्ष्णतरे
ślakṣṇatare
|
श्लक्ष्णतराः
ślakṣṇatarāḥ
|
Acusativo |
श्लक्ष्णतराम्
ślakṣṇatarām
|
श्लक्ष्णतरे
ślakṣṇatare
|
श्लक्ष्णतराः
ślakṣṇatarāḥ
|
Instrumental |
श्लक्ष्णतरया
ślakṣṇatarayā
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतराभिः
ślakṣṇatarābhiḥ
|
Dativo |
श्लक्ष्णतरायै
ślakṣṇatarāyai
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतराभ्यः
ślakṣṇatarābhyaḥ
|
Ablativo |
श्लक्ष्णतरायाः
ślakṣṇatarāyāḥ
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतराभ्यः
ślakṣṇatarābhyaḥ
|
Genitivo |
श्लक्ष्णतरायाः
ślakṣṇatarāyāḥ
|
श्लक्ष्णतरयोः
ślakṣṇatarayoḥ
|
श्लक्ष्णतराणाम्
ślakṣṇatarāṇām
|
Locativo |
श्लक्ष्णतरायाम्
ślakṣṇatarāyām
|
श्लक्ष्णतरयोः
ślakṣṇatarayoḥ
|
श्लक्ष्णतरासु
ślakṣṇatarāsu
|