Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णतीक्ष्णाग्र ślakṣṇatīkṣṇāgra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णतीक्ष्णाग्रः ślakṣṇatīkṣṇāgraḥ
श्लक्ष्णतीक्ष्णाग्रौ ślakṣṇatīkṣṇāgrau
श्लक्ष्णतीक्ष्णाग्राः ślakṣṇatīkṣṇāgrāḥ
Vocative श्लक्ष्णतीक्ष्णाग्र ślakṣṇatīkṣṇāgra
श्लक्ष्णतीक्ष्णाग्रौ ślakṣṇatīkṣṇāgrau
श्लक्ष्णतीक्ष्णाग्राः ślakṣṇatīkṣṇāgrāḥ
Accusative श्लक्ष्णतीक्ष्णाग्रम् ślakṣṇatīkṣṇāgram
श्लक्ष्णतीक्ष्णाग्रौ ślakṣṇatīkṣṇāgrau
श्लक्ष्णतीक्ष्णाग्रान् ślakṣṇatīkṣṇāgrān
Instrumental श्लक्ष्णतीक्ष्णाग्रेण ślakṣṇatīkṣṇāgreṇa
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रैः ślakṣṇatīkṣṇāgraiḥ
Dative श्लक्ष्णतीक्ष्णाग्राय ślakṣṇatīkṣṇāgrāya
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रेभ्यः ślakṣṇatīkṣṇāgrebhyaḥ
Ablative श्लक्ष्णतीक्ष्णाग्रात् ślakṣṇatīkṣṇāgrāt
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रेभ्यः ślakṣṇatīkṣṇāgrebhyaḥ
Genitive श्लक्ष्णतीक्ष्णाग्रस्य ślakṣṇatīkṣṇāgrasya
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्राणाम् ślakṣṇatīkṣṇāgrāṇām
Locative श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्रेषु ślakṣṇatīkṣṇāgreṣu