| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णतीक्ष्णाग्रः
ślakṣṇatīkṣṇāgraḥ
|
श्लक्ष्णतीक्ष्णाग्रौ
ślakṣṇatīkṣṇāgrau
|
श्लक्ष्णतीक्ष्णाग्राः
ślakṣṇatīkṣṇāgrāḥ
|
Vocativo |
श्लक्ष्णतीक्ष्णाग्र
ślakṣṇatīkṣṇāgra
|
श्लक्ष्णतीक्ष्णाग्रौ
ślakṣṇatīkṣṇāgrau
|
श्लक्ष्णतीक्ष्णाग्राः
ślakṣṇatīkṣṇāgrāḥ
|
Acusativo |
श्लक्ष्णतीक्ष्णाग्रम्
ślakṣṇatīkṣṇāgram
|
श्लक्ष्णतीक्ष्णाग्रौ
ślakṣṇatīkṣṇāgrau
|
श्लक्ष्णतीक्ष्णाग्रान्
ślakṣṇatīkṣṇāgrān
|
Instrumental |
श्लक्ष्णतीक्ष्णाग्रेण
ślakṣṇatīkṣṇāgreṇa
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रैः
ślakṣṇatīkṣṇāgraiḥ
|
Dativo |
श्लक्ष्णतीक्ष्णाग्राय
ślakṣṇatīkṣṇāgrāya
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रेभ्यः
ślakṣṇatīkṣṇāgrebhyaḥ
|
Ablativo |
श्लक्ष्णतीक्ष्णाग्रात्
ślakṣṇatīkṣṇāgrāt
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रेभ्यः
ślakṣṇatīkṣṇāgrebhyaḥ
|
Genitivo |
श्लक्ष्णतीक्ष्णाग्रस्य
ślakṣṇatīkṣṇāgrasya
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्राणाम्
ślakṣṇatīkṣṇāgrāṇām
|
Locativo |
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्रेषु
ślakṣṇatīkṣṇāgreṣu
|