Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णतीक्ष्णाग्रा ślakṣṇatīkṣṇāgrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णतीक्ष्णाग्रा ślakṣṇatīkṣṇāgrā
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राः ślakṣṇatīkṣṇāgrāḥ
Vocative श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राः ślakṣṇatīkṣṇāgrāḥ
Accusative श्लक्ष्णतीक्ष्णाग्राम् ślakṣṇatīkṣṇāgrām
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राः ślakṣṇatīkṣṇāgrāḥ
Instrumental श्लक्ष्णतीक्ष्णाग्रया ślakṣṇatīkṣṇāgrayā
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्राभिः ślakṣṇatīkṣṇāgrābhiḥ
Dative श्लक्ष्णतीक्ष्णाग्रायै ślakṣṇatīkṣṇāgrāyai
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्राभ्यः ślakṣṇatīkṣṇāgrābhyaḥ
Ablative श्लक्ष्णतीक्ष्णाग्रायाः ślakṣṇatīkṣṇāgrāyāḥ
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्राभ्यः ślakṣṇatīkṣṇāgrābhyaḥ
Genitive श्लक्ष्णतीक्ष्णाग्रायाः ślakṣṇatīkṣṇāgrāyāḥ
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्राणाम् ślakṣṇatīkṣṇāgrāṇām
Locative श्लक्ष्णतीक्ष्णाग्रायाम् ślakṣṇatīkṣṇāgrāyām
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्रासु ślakṣṇatīkṣṇāgrāsu