| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णतीक्ष्णाग्रा
ślakṣṇatīkṣṇāgrā
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राः
ślakṣṇatīkṣṇāgrāḥ
|
Vocativo |
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राः
ślakṣṇatīkṣṇāgrāḥ
|
Acusativo |
श्लक्ष्णतीक्ष्णाग्राम्
ślakṣṇatīkṣṇāgrām
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राः
ślakṣṇatīkṣṇāgrāḥ
|
Instrumental |
श्लक्ष्णतीक्ष्णाग्रया
ślakṣṇatīkṣṇāgrayā
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्राभिः
ślakṣṇatīkṣṇāgrābhiḥ
|
Dativo |
श्लक्ष्णतीक्ष्णाग्रायै
ślakṣṇatīkṣṇāgrāyai
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्राभ्यः
ślakṣṇatīkṣṇāgrābhyaḥ
|
Ablativo |
श्लक्ष्णतीक्ष्णाग्रायाः
ślakṣṇatīkṣṇāgrāyāḥ
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्राभ्यः
ślakṣṇatīkṣṇāgrābhyaḥ
|
Genitivo |
श्लक्ष्णतीक्ष्णाग्रायाः
ślakṣṇatīkṣṇāgrāyāḥ
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्राणाम्
ślakṣṇatīkṣṇāgrāṇām
|
Locativo |
श्लक्ष्णतीक्ष्णाग्रायाम्
ślakṣṇatīkṣṇāgrāyām
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्रासु
ślakṣṇatīkṣṇāgrāsu
|