| Singular | Dual | Plural |
Nominative |
श्लक्ष्णतीक्ष्णाग्रम्
ślakṣṇatīkṣṇāgram
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राणि
ślakṣṇatīkṣṇāgrāṇi
|
Vocative |
श्लक्ष्णतीक्ष्णाग्र
ślakṣṇatīkṣṇāgra
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राणि
ślakṣṇatīkṣṇāgrāṇi
|
Accusative |
श्लक्ष्णतीक्ष्णाग्रम्
ślakṣṇatīkṣṇāgram
|
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्राणि
ślakṣṇatīkṣṇāgrāṇi
|
Instrumental |
श्लक्ष्णतीक्ष्णाग्रेण
ślakṣṇatīkṣṇāgreṇa
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रैः
ślakṣṇatīkṣṇāgraiḥ
|
Dative |
श्लक्ष्णतीक्ष्णाग्राय
ślakṣṇatīkṣṇāgrāya
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रेभ्यः
ślakṣṇatīkṣṇāgrebhyaḥ
|
Ablative |
श्लक्ष्णतीक्ष्णाग्रात्
ślakṣṇatīkṣṇāgrāt
|
श्लक्ष्णतीक्ष्णाग्राभ्याम्
ślakṣṇatīkṣṇāgrābhyām
|
श्लक्ष्णतीक्ष्णाग्रेभ्यः
ślakṣṇatīkṣṇāgrebhyaḥ
|
Genitive |
श्लक्ष्णतीक्ष्णाग्रस्य
ślakṣṇatīkṣṇāgrasya
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्राणाम्
ślakṣṇatīkṣṇāgrāṇām
|
Locative |
श्लक्ष्णतीक्ष्णाग्रे
ślakṣṇatīkṣṇāgre
|
श्लक्ष्णतीक्ष्णाग्रयोः
ślakṣṇatīkṣṇāgrayoḥ
|
श्लक्ष्णतीक्ष्णाग्रेषु
ślakṣṇatīkṣṇāgreṣu
|