Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्लक्ष्णतीक्ष्णाग्र ślakṣṇatīkṣṇāgra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्लक्ष्णतीक्ष्णाग्रम् ślakṣṇatīkṣṇāgram
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राणि ślakṣṇatīkṣṇāgrāṇi
Vocativo श्लक्ष्णतीक्ष्णाग्र ślakṣṇatīkṣṇāgra
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राणि ślakṣṇatīkṣṇāgrāṇi
Acusativo श्लक्ष्णतीक्ष्णाग्रम् ślakṣṇatīkṣṇāgram
श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्राणि ślakṣṇatīkṣṇāgrāṇi
Instrumental श्लक्ष्णतीक्ष्णाग्रेण ślakṣṇatīkṣṇāgreṇa
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रैः ślakṣṇatīkṣṇāgraiḥ
Dativo श्लक्ष्णतीक्ष्णाग्राय ślakṣṇatīkṣṇāgrāya
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रेभ्यः ślakṣṇatīkṣṇāgrebhyaḥ
Ablativo श्लक्ष्णतीक्ष्णाग्रात् ślakṣṇatīkṣṇāgrāt
श्लक्ष्णतीक्ष्णाग्राभ्याम् ślakṣṇatīkṣṇāgrābhyām
श्लक्ष्णतीक्ष्णाग्रेभ्यः ślakṣṇatīkṣṇāgrebhyaḥ
Genitivo श्लक्ष्णतीक्ष्णाग्रस्य ślakṣṇatīkṣṇāgrasya
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्राणाम् ślakṣṇatīkṣṇāgrāṇām
Locativo श्लक्ष्णतीक्ष्णाग्रे ślakṣṇatīkṣṇāgre
श्लक्ष्णतीक्ष्णाग्रयोः ślakṣṇatīkṣṇāgrayoḥ
श्लक्ष्णतीक्ष्णाग्रेषु ślakṣṇatīkṣṇāgreṣu