| Singular | Dual | Plural |
Nominative |
श्लक्ष्णरूपसमन्वितः
ślakṣṇarūpasamanvitaḥ
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Vocative |
श्लक्ष्णरूपसमन्वित
ślakṣṇarūpasamanvita
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Accusative |
श्लक्ष्णरूपसमन्वितम्
ślakṣṇarūpasamanvitam
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्वितान्
ślakṣṇarūpasamanvitān
|
Instrumental |
श्लक्ष्णरूपसमन्वितेन
ślakṣṇarūpasamanvitena
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितैः
ślakṣṇarūpasamanvitaiḥ
|
Dative |
श्लक्ष्णरूपसमन्विताय
ślakṣṇarūpasamanvitāya
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितेभ्यः
ślakṣṇarūpasamanvitebhyaḥ
|
Ablative |
श्लक्ष्णरूपसमन्वितात्
ślakṣṇarūpasamanvitāt
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितेभ्यः
ślakṣṇarūpasamanvitebhyaḥ
|
Genitive |
श्लक्ष्णरूपसमन्वितस्य
ślakṣṇarūpasamanvitasya
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितानाम्
ślakṣṇarūpasamanvitānām
|
Locative |
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितेषु
ślakṣṇarūpasamanviteṣu
|