Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णरूपसमन्वित ślakṣṇarūpasamanvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णरूपसमन्वितः ślakṣṇarūpasamanvitaḥ
श्लक्ष्णरूपसमन्वितौ ślakṣṇarūpasamanvitau
श्लक्ष्णरूपसमन्विताः ślakṣṇarūpasamanvitāḥ
Vocative श्लक्ष्णरूपसमन्वित ślakṣṇarūpasamanvita
श्लक्ष्णरूपसमन्वितौ ślakṣṇarūpasamanvitau
श्लक्ष्णरूपसमन्विताः ślakṣṇarūpasamanvitāḥ
Accusative श्लक्ष्णरूपसमन्वितम् ślakṣṇarūpasamanvitam
श्लक्ष्णरूपसमन्वितौ ślakṣṇarūpasamanvitau
श्लक्ष्णरूपसमन्वितान् ślakṣṇarūpasamanvitān
Instrumental श्लक्ष्णरूपसमन्वितेन ślakṣṇarūpasamanvitena
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्वितैः ślakṣṇarūpasamanvitaiḥ
Dative श्लक्ष्णरूपसमन्विताय ślakṣṇarūpasamanvitāya
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्वितेभ्यः ślakṣṇarūpasamanvitebhyaḥ
Ablative श्लक्ष्णरूपसमन्वितात् ślakṣṇarūpasamanvitāt
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्वितेभ्यः ślakṣṇarūpasamanvitebhyaḥ
Genitive श्लक्ष्णरूपसमन्वितस्य ślakṣṇarūpasamanvitasya
श्लक्ष्णरूपसमन्वितयोः ślakṣṇarūpasamanvitayoḥ
श्लक्ष्णरूपसमन्वितानाम् ślakṣṇarūpasamanvitānām
Locative श्लक्ष्णरूपसमन्विते ślakṣṇarūpasamanvite
श्लक्ष्णरूपसमन्वितयोः ślakṣṇarūpasamanvitayoḥ
श्लक्ष्णरूपसमन्वितेषु ślakṣṇarūpasamanviteṣu