| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णरूपसमन्वितः
ślakṣṇarūpasamanvitaḥ
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Vocativo |
श्लक्ष्णरूपसमन्वित
ślakṣṇarūpasamanvita
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Acusativo |
श्लक्ष्णरूपसमन्वितम्
ślakṣṇarūpasamanvitam
|
श्लक्ष्णरूपसमन्वितौ
ślakṣṇarūpasamanvitau
|
श्लक्ष्णरूपसमन्वितान्
ślakṣṇarūpasamanvitān
|
Instrumental |
श्लक्ष्णरूपसमन्वितेन
ślakṣṇarūpasamanvitena
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितैः
ślakṣṇarūpasamanvitaiḥ
|
Dativo |
श्लक्ष्णरूपसमन्विताय
ślakṣṇarūpasamanvitāya
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितेभ्यः
ślakṣṇarūpasamanvitebhyaḥ
|
Ablativo |
श्लक्ष्णरूपसमन्वितात्
ślakṣṇarūpasamanvitāt
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्वितेभ्यः
ślakṣṇarūpasamanvitebhyaḥ
|
Genitivo |
श्लक्ष्णरूपसमन्वितस्य
ślakṣṇarūpasamanvitasya
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितानाम्
ślakṣṇarūpasamanvitānām
|
Locativo |
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितेषु
ślakṣṇarūpasamanviteṣu
|