Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णरूपसमन्विता ślakṣṇarūpasamanvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णरूपसमन्विता ślakṣṇarūpasamanvitā
श्लक्ष्णरूपसमन्विते ślakṣṇarūpasamanvite
श्लक्ष्णरूपसमन्विताः ślakṣṇarūpasamanvitāḥ
Vocative श्लक्ष्णरूपसमन्विते ślakṣṇarūpasamanvite
श्लक्ष्णरूपसमन्विते ślakṣṇarūpasamanvite
श्लक्ष्णरूपसमन्विताः ślakṣṇarūpasamanvitāḥ
Accusative श्लक्ष्णरूपसमन्विताम् ślakṣṇarūpasamanvitām
श्लक्ष्णरूपसमन्विते ślakṣṇarūpasamanvite
श्लक्ष्णरूपसमन्विताः ślakṣṇarūpasamanvitāḥ
Instrumental श्लक्ष्णरूपसमन्वितया ślakṣṇarūpasamanvitayā
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्विताभिः ślakṣṇarūpasamanvitābhiḥ
Dative श्लक्ष्णरूपसमन्वितायै ślakṣṇarūpasamanvitāyai
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्विताभ्यः ślakṣṇarūpasamanvitābhyaḥ
Ablative श्लक्ष्णरूपसमन्वितायाः ślakṣṇarūpasamanvitāyāḥ
श्लक्ष्णरूपसमन्विताभ्याम् ślakṣṇarūpasamanvitābhyām
श्लक्ष्णरूपसमन्विताभ्यः ślakṣṇarūpasamanvitābhyaḥ
Genitive श्लक्ष्णरूपसमन्वितायाः ślakṣṇarūpasamanvitāyāḥ
श्लक्ष्णरूपसमन्वितयोः ślakṣṇarūpasamanvitayoḥ
श्लक्ष्णरूपसमन्वितानाम् ślakṣṇarūpasamanvitānām
Locative श्लक्ष्णरूपसमन्वितायाम् ślakṣṇarūpasamanvitāyām
श्लक्ष्णरूपसमन्वितयोः ślakṣṇarūpasamanvitayoḥ
श्लक्ष्णरूपसमन्वितासु ślakṣṇarūpasamanvitāsu