| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णरूपसमन्विता
ślakṣṇarūpasamanvitā
|
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Vocativo |
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Acusativo |
श्लक्ष्णरूपसमन्विताम्
ślakṣṇarūpasamanvitām
|
श्लक्ष्णरूपसमन्विते
ślakṣṇarūpasamanvite
|
श्लक्ष्णरूपसमन्विताः
ślakṣṇarūpasamanvitāḥ
|
Instrumental |
श्लक्ष्णरूपसमन्वितया
ślakṣṇarūpasamanvitayā
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्विताभिः
ślakṣṇarūpasamanvitābhiḥ
|
Dativo |
श्लक्ष्णरूपसमन्वितायै
ślakṣṇarūpasamanvitāyai
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्विताभ्यः
ślakṣṇarūpasamanvitābhyaḥ
|
Ablativo |
श्लक्ष्णरूपसमन्वितायाः
ślakṣṇarūpasamanvitāyāḥ
|
श्लक्ष्णरूपसमन्विताभ्याम्
ślakṣṇarūpasamanvitābhyām
|
श्लक्ष्णरूपसमन्विताभ्यः
ślakṣṇarūpasamanvitābhyaḥ
|
Genitivo |
श्लक्ष्णरूपसमन्वितायाः
ślakṣṇarūpasamanvitāyāḥ
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितानाम्
ślakṣṇarūpasamanvitānām
|
Locativo |
श्लक्ष्णरूपसमन्वितायाम्
ślakṣṇarūpasamanvitāyām
|
श्लक्ष्णरूपसमन्वितयोः
ślakṣṇarūpasamanvitayoḥ
|
श्लक्ष्णरूपसमन्वितासु
ślakṣṇarūpasamanvitāsu
|