Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णवाच् ślakṣṇavāc, f.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णवाक् ślakṣṇavāk
श्लक्ष्णवाचौ ślakṣṇavācau
श्लक्ष्णवाचः ślakṣṇavācaḥ
Vocative श्लक्ष्णवाक् ślakṣṇavāk
श्लक्ष्णवाचौ ślakṣṇavācau
श्लक्ष्णवाचः ślakṣṇavācaḥ
Accusative श्लक्ष्णवाचम् ślakṣṇavācam
श्लक्ष्णवाचौ ślakṣṇavācau
श्लक्ष्णवाचः ślakṣṇavācaḥ
Instrumental श्लक्ष्णवाचा ślakṣṇavācā
श्लक्ष्णवाग्भ्याम् ślakṣṇavāgbhyām
श्लक्ष्णवाग्भिः ślakṣṇavāgbhiḥ
Dative श्लक्ष्णवाचे ślakṣṇavāce
श्लक्ष्णवाग्भ्याम् ślakṣṇavāgbhyām
श्लक्ष्णवाग्भ्यः ślakṣṇavāgbhyaḥ
Ablative श्लक्ष्णवाचः ślakṣṇavācaḥ
श्लक्ष्णवाग्भ्याम् ślakṣṇavāgbhyām
श्लक्ष्णवाग्भ्यः ślakṣṇavāgbhyaḥ
Genitive श्लक्ष्णवाचः ślakṣṇavācaḥ
श्लक्ष्णवाचोः ślakṣṇavācoḥ
श्लक्ष्णवाचाम् ślakṣṇavācām
Locative श्लक्ष्णवाचि ślakṣṇavāci
श्लक्ष्णवाचोः ślakṣṇavācoḥ
श्लक्ष्णवाक्षु ślakṣṇavākṣu