| Singular | Dual | Plural |
Nominative |
श्लक्ष्णवाक्
ślakṣṇavāk
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Vocative |
श्लक्ष्णवाक्
ślakṣṇavāk
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Accusative |
श्लक्ष्णवाचम्
ślakṣṇavācam
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Instrumental |
श्लक्ष्णवाचा
ślakṣṇavācā
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भिः
ślakṣṇavāgbhiḥ
|
Dative |
श्लक्ष्णवाचे
ślakṣṇavāce
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भ्यः
ślakṣṇavāgbhyaḥ
|
Ablative |
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भ्यः
ślakṣṇavāgbhyaḥ
|
Genitive |
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
श्लक्ष्णवाचोः
ślakṣṇavācoḥ
|
श्लक्ष्णवाचाम्
ślakṣṇavācām
|
Locative |
श्लक्ष्णवाचि
ślakṣṇavāci
|
श्लक्ष्णवाचोः
ślakṣṇavācoḥ
|
श्लक्ष्णवाक्षु
ślakṣṇavākṣu
|