| Singular | Dual | Plural |
Nominativo |
श्लक्ष्णवाक्
ślakṣṇavāk
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Vocativo |
श्लक्ष्णवाक्
ślakṣṇavāk
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Acusativo |
श्लक्ष्णवाचम्
ślakṣṇavācam
|
श्लक्ष्णवाचौ
ślakṣṇavācau
|
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
Instrumental |
श्लक्ष्णवाचा
ślakṣṇavācā
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भिः
ślakṣṇavāgbhiḥ
|
Dativo |
श्लक्ष्णवाचे
ślakṣṇavāce
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भ्यः
ślakṣṇavāgbhyaḥ
|
Ablativo |
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
श्लक्ष्णवाग्भ्याम्
ślakṣṇavāgbhyām
|
श्लक्ष्णवाग्भ्यः
ślakṣṇavāgbhyaḥ
|
Genitivo |
श्लक्ष्णवाचः
ślakṣṇavācaḥ
|
श्लक्ष्णवाचोः
ślakṣṇavācoḥ
|
श्लक्ष्णवाचाम्
ślakṣṇavācām
|
Locativo |
श्लक्ष्णवाचि
ślakṣṇavāci
|
श्लक्ष्णवाचोः
ślakṣṇavācoḥ
|
श्लक्ष्णवाक्षु
ślakṣṇavākṣu
|