Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णवादिनी ślakṣṇavādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णवादिनी ślakṣṇavādinī
श्लक्ष्णवादिन्यौ ślakṣṇavādinyau
श्लक्ष्णवादिन्यः ślakṣṇavādinyaḥ
Vocative श्लक्ष्णवादिनि ślakṣṇavādini
श्लक्ष्णवादिन्यौ ślakṣṇavādinyau
श्लक्ष्णवादिन्यः ślakṣṇavādinyaḥ
Accusative श्लक्ष्णवादिनीम् ślakṣṇavādinīm
श्लक्ष्णवादिन्यौ ślakṣṇavādinyau
श्लक्ष्णवादिनीः ślakṣṇavādinīḥ
Instrumental श्लक्ष्णवादिन्या ślakṣṇavādinyā
श्लक्ष्णवादिनीभ्याम् ślakṣṇavādinībhyām
श्लक्ष्णवादिनीभिः ślakṣṇavādinībhiḥ
Dative श्लक्ष्णवादिन्यै ślakṣṇavādinyai
श्लक्ष्णवादिनीभ्याम् ślakṣṇavādinībhyām
श्लक्ष्णवादिनीभ्यः ślakṣṇavādinībhyaḥ
Ablative श्लक्ष्णवादिन्याः ślakṣṇavādinyāḥ
श्लक्ष्णवादिनीभ्याम् ślakṣṇavādinībhyām
श्लक्ष्णवादिनीभ्यः ślakṣṇavādinībhyaḥ
Genitive श्लक्ष्णवादिन्याः ślakṣṇavādinyāḥ
श्लक्ष्णवादिन्योः ślakṣṇavādinyoḥ
श्लक्ष्णवादिनीनाम् ślakṣṇavādinīnām
Locative श्लक्ष्णवादिन्याम् ślakṣṇavādinyām
श्लक्ष्णवादिन्योः ślakṣṇavādinyoḥ
श्लक्ष्णवादिनीषु ślakṣṇavādinīṣu