Sanskrit tools

Sanskrit declension


Declension of श्लाक्ष्णभारिक ślākṣṇabhārika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाक्ष्णभारिकः ślākṣṇabhārikaḥ
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकाः ślākṣṇabhārikāḥ
Vocative श्लाक्ष्णभारिक ślākṣṇabhārika
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकाः ślākṣṇabhārikāḥ
Accusative श्लाक्ष्णभारिकम् ślākṣṇabhārikam
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकान् ślākṣṇabhārikān
Instrumental श्लाक्ष्णभारिकेण ślākṣṇabhārikeṇa
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकैः ślākṣṇabhārikaiḥ
Dative श्लाक्ष्णभारिकाय ślākṣṇabhārikāya
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकेभ्यः ślākṣṇabhārikebhyaḥ
Ablative श्लाक्ष्णभारिकात् ślākṣṇabhārikāt
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकेभ्यः ślākṣṇabhārikebhyaḥ
Genitive श्लाक्ष्णभारिकस्य ślākṣṇabhārikasya
श्लाक्ष्णभारिकयोः ślākṣṇabhārikayoḥ
श्लाक्ष्णभारिकाणाम् ślākṣṇabhārikāṇām
Locative श्लाक्ष्णभारिके ślākṣṇabhārike
श्लाक्ष्णभारिकयोः ślākṣṇabhārikayoḥ
श्लाक्ष्णभारिकेषु ślākṣṇabhārikeṣu