| Singular | Dual | Plural |
Nominative |
श्लाक्ष्णभारिकः
ślākṣṇabhārikaḥ
|
श्लाक्ष्णभारिकौ
ślākṣṇabhārikau
|
श्लाक्ष्णभारिकाः
ślākṣṇabhārikāḥ
|
Vocative |
श्लाक्ष्णभारिक
ślākṣṇabhārika
|
श्लाक्ष्णभारिकौ
ślākṣṇabhārikau
|
श्लाक्ष्णभारिकाः
ślākṣṇabhārikāḥ
|
Accusative |
श्लाक्ष्णभारिकम्
ślākṣṇabhārikam
|
श्लाक्ष्णभारिकौ
ślākṣṇabhārikau
|
श्लाक्ष्णभारिकान्
ślākṣṇabhārikān
|
Instrumental |
श्लाक्ष्णभारिकेण
ślākṣṇabhārikeṇa
|
श्लाक्ष्णभारिकाभ्याम्
ślākṣṇabhārikābhyām
|
श्लाक्ष्णभारिकैः
ślākṣṇabhārikaiḥ
|
Dative |
श्लाक्ष्णभारिकाय
ślākṣṇabhārikāya
|
श्लाक्ष्णभारिकाभ्याम्
ślākṣṇabhārikābhyām
|
श्लाक्ष्णभारिकेभ्यः
ślākṣṇabhārikebhyaḥ
|
Ablative |
श्लाक्ष्णभारिकात्
ślākṣṇabhārikāt
|
श्लाक्ष्णभारिकाभ्याम्
ślākṣṇabhārikābhyām
|
श्लाक्ष्णभारिकेभ्यः
ślākṣṇabhārikebhyaḥ
|
Genitive |
श्लाक्ष्णभारिकस्य
ślākṣṇabhārikasya
|
श्लाक्ष्णभारिकयोः
ślākṣṇabhārikayoḥ
|
श्लाक्ष्णभारिकाणाम्
ślākṣṇabhārikāṇām
|
Locative |
श्लाक्ष्णभारिके
ślākṣṇabhārike
|
श्लाक्ष्णभारिकयोः
ślākṣṇabhārikayoḥ
|
श्लाक्ष्णभारिकेषु
ślākṣṇabhārikeṣu
|