Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्लाक्ष्णभारिक ślākṣṇabhārika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्लाक्ष्णभारिकः ślākṣṇabhārikaḥ
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकाः ślākṣṇabhārikāḥ
Vocativo श्लाक्ष्णभारिक ślākṣṇabhārika
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकाः ślākṣṇabhārikāḥ
Acusativo श्लाक्ष्णभारिकम् ślākṣṇabhārikam
श्लाक्ष्णभारिकौ ślākṣṇabhārikau
श्लाक्ष्णभारिकान् ślākṣṇabhārikān
Instrumental श्लाक्ष्णभारिकेण ślākṣṇabhārikeṇa
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकैः ślākṣṇabhārikaiḥ
Dativo श्लाक्ष्णभारिकाय ślākṣṇabhārikāya
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकेभ्यः ślākṣṇabhārikebhyaḥ
Ablativo श्लाक्ष्णभारिकात् ślākṣṇabhārikāt
श्लाक्ष्णभारिकाभ्याम् ślākṣṇabhārikābhyām
श्लाक्ष्णभारिकेभ्यः ślākṣṇabhārikebhyaḥ
Genitivo श्लाक्ष्णभारिकस्य ślākṣṇabhārikasya
श्लाक्ष्णभारिकयोः ślākṣṇabhārikayoḥ
श्लाक्ष्णभारिकाणाम् ślākṣṇabhārikāṇām
Locativo श्लाक्ष्णभारिके ślākṣṇabhārike
श्लाक्ष्णभारिकयोः ślākṣṇabhārikayoḥ
श्लाक्ष्णभारिकेषु ślākṣṇabhārikeṣu