Sanskrit tools

Sanskrit declension


Declension of श्लाक्ष्णिक ślākṣṇika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाक्ष्णिकम् ślākṣṇikam
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Vocative श्लाक्ष्णिक ślākṣṇika
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Accusative श्लाक्ष्णिकम् ślākṣṇikam
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Instrumental श्लाक्ष्णिकेन ślākṣṇikena
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकैः ślākṣṇikaiḥ
Dative श्लाक्ष्णिकाय ślākṣṇikāya
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकेभ्यः ślākṣṇikebhyaḥ
Ablative श्लाक्ष्णिकात् ślākṣṇikāt
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकेभ्यः ślākṣṇikebhyaḥ
Genitive श्लाक्ष्णिकस्य ślākṣṇikasya
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकानाम् ślākṣṇikānām
Locative श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकेषु ślākṣṇikeṣu