Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्लाक्ष्णिक ślākṣṇika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्लाक्ष्णिकम् ślākṣṇikam
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Vocativo श्लाक्ष्णिक ślākṣṇika
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Acusativo श्लाक्ष्णिकम् ślākṣṇikam
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकानि ślākṣṇikāni
Instrumental श्लाक्ष्णिकेन ślākṣṇikena
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकैः ślākṣṇikaiḥ
Dativo श्लाक्ष्णिकाय ślākṣṇikāya
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकेभ्यः ślākṣṇikebhyaḥ
Ablativo श्लाक्ष्णिकात् ślākṣṇikāt
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकेभ्यः ślākṣṇikebhyaḥ
Genitivo श्लाक्ष्णिकस्य ślākṣṇikasya
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकानाम् ślākṣṇikānām
Locativo श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकेषु ślākṣṇikeṣu