| Singular | Dual | Plural |
Nominative |
श्लथबन्धनम्
ślathabandhanam
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनानि
ślathabandhanāni
|
Vocative |
श्लथबन्धन
ślathabandhana
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनानि
ślathabandhanāni
|
Accusative |
श्लथबन्धनम्
ślathabandhanam
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनानि
ślathabandhanāni
|
Instrumental |
श्लथबन्धनेन
ślathabandhanena
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनैः
ślathabandhanaiḥ
|
Dative |
श्लथबन्धनाय
ślathabandhanāya
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनेभ्यः
ślathabandhanebhyaḥ
|
Ablative |
श्लथबन्धनात्
ślathabandhanāt
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनेभ्यः
ślathabandhanebhyaḥ
|
Genitive |
श्लथबन्धनस्य
ślathabandhanasya
|
श्लथबन्धनयोः
ślathabandhanayoḥ
|
श्लथबन्धनानाम्
ślathabandhanānām
|
Locative |
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनयोः
ślathabandhanayoḥ
|
श्लथबन्धनेषु
ślathabandhaneṣu
|