Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्लथबन्धन ślathabandhana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्लथबन्धनम् ślathabandhanam
श्लथबन्धने ślathabandhane
श्लथबन्धनानि ślathabandhanāni
Vocativo श्लथबन्धन ślathabandhana
श्लथबन्धने ślathabandhane
श्लथबन्धनानि ślathabandhanāni
Acusativo श्लथबन्धनम् ślathabandhanam
श्लथबन्धने ślathabandhane
श्लथबन्धनानि ślathabandhanāni
Instrumental श्लथबन्धनेन ślathabandhanena
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनैः ślathabandhanaiḥ
Dativo श्लथबन्धनाय ślathabandhanāya
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनेभ्यः ślathabandhanebhyaḥ
Ablativo श्लथबन्धनात् ślathabandhanāt
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनेभ्यः ślathabandhanebhyaḥ
Genitivo श्लथबन्धनस्य ślathabandhanasya
श्लथबन्धनयोः ślathabandhanayoḥ
श्लथबन्धनानाम् ślathabandhanānām
Locativo श्लथबन्धने ślathabandhane
श्लथबन्धनयोः ślathabandhanayoḥ
श्लथबन्धनेषु ślathabandhaneṣu