| Singular | Dual | Plural |
Nominative |
श्लथसंधिः
ślathasaṁdhiḥ
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधयः
ślathasaṁdhayaḥ
|
Vocative |
श्लथसंधे
ślathasaṁdhe
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधयः
ślathasaṁdhayaḥ
|
Accusative |
श्लथसंधिम्
ślathasaṁdhim
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधीन्
ślathasaṁdhīn
|
Instrumental |
श्लथसंधिना
ślathasaṁdhinā
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभिः
ślathasaṁdhibhiḥ
|
Dative |
श्लथसंधये
ślathasaṁdhaye
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ
|
Ablative |
श्लथसंधेः
ślathasaṁdheḥ
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ
|
Genitive |
श्लथसंधेः
ślathasaṁdheḥ
|
श्लथसंध्योः
ślathasaṁdhyoḥ
|
श्लथसंधीनाम्
ślathasaṁdhīnām
|
Locative |
श्लथसंधौ
ślathasaṁdhau
|
श्लथसंध्योः
ślathasaṁdhyoḥ
|
श्लथसंधिषु
ślathasaṁdhiṣu
|