| Singular | Dual | Plural |
Nominativo |
श्लथसंधिः
ślathasaṁdhiḥ
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधयः
ślathasaṁdhayaḥ
|
Vocativo |
श्लथसंधे
ślathasaṁdhe
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधयः
ślathasaṁdhayaḥ
|
Acusativo |
श्लथसंधिम्
ślathasaṁdhim
|
श्लथसंधी
ślathasaṁdhī
|
श्लथसंधीन्
ślathasaṁdhīn
|
Instrumental |
श्लथसंधिना
ślathasaṁdhinā
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभिः
ślathasaṁdhibhiḥ
|
Dativo |
श्लथसंधये
ślathasaṁdhaye
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ
|
Ablativo |
श्लथसंधेः
ślathasaṁdheḥ
|
श्लथसंधिभ्याम्
ślathasaṁdhibhyām
|
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ
|
Genitivo |
श्लथसंधेः
ślathasaṁdheḥ
|
श्लथसंध्योः
ślathasaṁdhyoḥ
|
श्लथसंधीनाम्
ślathasaṁdhīnām
|
Locativo |
श्लथसंधौ
ślathasaṁdhau
|
श्लथसंध्योः
ślathasaṁdhyoḥ
|
श्लथसंधिषु
ślathasaṁdhiṣu
|