Singular | Dual | Plural | |
Nominative |
श्लथसंधि
ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Vocative |
श्लथसंधे
ślathasaṁdhe श्लथसंधि ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Accusative |
श्लथसंधि
ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Instrumental |
श्लथसंधिना
ślathasaṁdhinā |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभिः
ślathasaṁdhibhiḥ |
Dative |
श्लथसंधिने
ślathasaṁdhine |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Ablative |
श्लथसंधिनः
ślathasaṁdhinaḥ |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Genitive |
श्लथसंधिनः
ślathasaṁdhinaḥ |
श्लथसंधिनोः
ślathasaṁdhinoḥ |
श्लथसंधीनाम्
ślathasaṁdhīnām |
Locative |
श्लथसंधिनि
ślathasaṁdhini |
श्लथसंधिनोः
ślathasaṁdhinoḥ |
श्लथसंधिषु
ślathasaṁdhiṣu |