Singular | Dual | Plural | |
Nominativo |
श्लथसंधि
ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Vocativo |
श्लथसंधे
ślathasaṁdhe श्लथसंधि ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Acusativo |
श्लथसंधि
ślathasaṁdhi |
श्लथसंधिनी
ślathasaṁdhinī |
श्लथसंधीनि
ślathasaṁdhīni |
Instrumental |
श्लथसंधिना
ślathasaṁdhinā |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभिः
ślathasaṁdhibhiḥ |
Dativo |
श्लथसंधिने
ślathasaṁdhine |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Ablativo |
श्लथसंधिनः
ślathasaṁdhinaḥ |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Genitivo |
श्लथसंधिनः
ślathasaṁdhinaḥ |
श्लथसंधिनोः
ślathasaṁdhinoḥ |
श्लथसंधीनाम्
ślathasaṁdhīnām |
Locativo |
श्लथसंधिनि
ślathasaṁdhini |
श्लथसंधिनोः
ślathasaṁdhinoḥ |
श्लथसंधिषु
ślathasaṁdhiṣu |