Sanskrit tools

Sanskrit declension


Declension of श्लाघना ślāghanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाघना ślāghanā
श्लाघने ślāghane
श्लाघनाः ślāghanāḥ
Vocative श्लाघने ślāghane
श्लाघने ślāghane
श्लाघनाः ślāghanāḥ
Accusative श्लाघनाम् ślāghanām
श्लाघने ślāghane
श्लाघनाः ślāghanāḥ
Instrumental श्लाघनया ślāghanayā
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनाभिः ślāghanābhiḥ
Dative श्लाघनायै ślāghanāyai
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनाभ्यः ślāghanābhyaḥ
Ablative श्लाघनायाः ślāghanāyāḥ
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनाभ्यः ślāghanābhyaḥ
Genitive श्लाघनायाः ślāghanāyāḥ
श्लाघनयोः ślāghanayoḥ
श्लाघनानाम् ślāghanānām
Locative श्लाघनायाम् ślāghanāyām
श्लाघनयोः ślāghanayoḥ
श्लाघनासु ślāghanāsu