Singular | Dual | Plural | |
Nominativo |
श्लाघना
ślāghanā |
श्लाघने
ślāghane |
श्लाघनाः
ślāghanāḥ |
Vocativo |
श्लाघने
ślāghane |
श्लाघने
ślāghane |
श्लाघनाः
ślāghanāḥ |
Acusativo |
श्लाघनाम्
ślāghanām |
श्लाघने
ślāghane |
श्लाघनाः
ślāghanāḥ |
Instrumental |
श्लाघनया
ślāghanayā |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनाभिः
ślāghanābhiḥ |
Dativo |
श्लाघनायै
ślāghanāyai |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनाभ्यः
ślāghanābhyaḥ |
Ablativo |
श्लाघनायाः
ślāghanāyāḥ |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनाभ्यः
ślāghanābhyaḥ |
Genitivo |
श्लाघनायाः
ślāghanāyāḥ |
श्लाघनयोः
ślāghanayoḥ |
श्लाघनानाम्
ślāghanānām |
Locativo |
श्लाघनायाम्
ślāghanāyām |
श्लाघनयोः
ślāghanayoḥ |
श्लाघनासु
ślāghanāsu |