Sanskrit tools

Sanskrit declension


Declension of श्लाघनीयतर ślāghanīyatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाघनीयतरः ślāghanīyataraḥ
श्लाघनीयतरौ ślāghanīyatarau
श्लाघनीयतराः ślāghanīyatarāḥ
Vocative श्लाघनीयतर ślāghanīyatara
श्लाघनीयतरौ ślāghanīyatarau
श्लाघनीयतराः ślāghanīyatarāḥ
Accusative श्लाघनीयतरम् ślāghanīyataram
श्लाघनीयतरौ ślāghanīyatarau
श्लाघनीयतरान् ślāghanīyatarān
Instrumental श्लाघनीयतरेण ślāghanīyatareṇa
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतरैः ślāghanīyataraiḥ
Dative श्लाघनीयतराय ślāghanīyatarāya
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतरेभ्यः ślāghanīyatarebhyaḥ
Ablative श्लाघनीयतरात् ślāghanīyatarāt
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतरेभ्यः ślāghanīyatarebhyaḥ
Genitive श्लाघनीयतरस्य ślāghanīyatarasya
श्लाघनीयतरयोः ślāghanīyatarayoḥ
श्लाघनीयतराणाम् ślāghanīyatarāṇām
Locative श्लाघनीयतरे ślāghanīyatare
श्लाघनीयतरयोः ślāghanīyatarayoḥ
श्लाघनीयतरेषु ślāghanīyatareṣu