| Singular | Dual | Plural |
Nominativo |
श्लाघनीयतरः
ślāghanīyataraḥ
|
श्लाघनीयतरौ
ślāghanīyatarau
|
श्लाघनीयतराः
ślāghanīyatarāḥ
|
Vocativo |
श्लाघनीयतर
ślāghanīyatara
|
श्लाघनीयतरौ
ślāghanīyatarau
|
श्लाघनीयतराः
ślāghanīyatarāḥ
|
Acusativo |
श्लाघनीयतरम्
ślāghanīyataram
|
श्लाघनीयतरौ
ślāghanīyatarau
|
श्लाघनीयतरान्
ślāghanīyatarān
|
Instrumental |
श्लाघनीयतरेण
ślāghanīyatareṇa
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरैः
ślāghanīyataraiḥ
|
Dativo |
श्लाघनीयतराय
ślāghanīyatarāya
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरेभ्यः
ślāghanīyatarebhyaḥ
|
Ablativo |
श्लाघनीयतरात्
ślāghanīyatarāt
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरेभ्यः
ślāghanīyatarebhyaḥ
|
Genitivo |
श्लाघनीयतरस्य
ślāghanīyatarasya
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतराणाम्
ślāghanīyatarāṇām
|
Locativo |
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतरेषु
ślāghanīyatareṣu
|