Sanskrit tools

Sanskrit declension


Declension of श्लाघनीयतरा ślāghanīyatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाघनीयतरा ślāghanīyatarā
श्लाघनीयतरे ślāghanīyatare
श्लाघनीयतराः ślāghanīyatarāḥ
Vocative श्लाघनीयतरे ślāghanīyatare
श्लाघनीयतरे ślāghanīyatare
श्लाघनीयतराः ślāghanīyatarāḥ
Accusative श्लाघनीयतराम् ślāghanīyatarām
श्लाघनीयतरे ślāghanīyatare
श्लाघनीयतराः ślāghanīyatarāḥ
Instrumental श्लाघनीयतरया ślāghanīyatarayā
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतराभिः ślāghanīyatarābhiḥ
Dative श्लाघनीयतरायै ślāghanīyatarāyai
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतराभ्यः ślāghanīyatarābhyaḥ
Ablative श्लाघनीयतरायाः ślāghanīyatarāyāḥ
श्लाघनीयतराभ्याम् ślāghanīyatarābhyām
श्लाघनीयतराभ्यः ślāghanīyatarābhyaḥ
Genitive श्लाघनीयतरायाः ślāghanīyatarāyāḥ
श्लाघनीयतरयोः ślāghanīyatarayoḥ
श्लाघनीयतराणाम् ślāghanīyatarāṇām
Locative श्लाघनीयतरायाम् ślāghanīyatarāyām
श्लाघनीयतरयोः ślāghanīyatarayoḥ
श्लाघनीयतरासु ślāghanīyatarāsu