| Singular | Dual | Plural |
Nominativo |
श्लाघनीयतरा
ślāghanīyatarā
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराः
ślāghanīyatarāḥ
|
Vocativo |
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराः
ślāghanīyatarāḥ
|
Acusativo |
श्लाघनीयतराम्
ślāghanīyatarām
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराः
ślāghanīyatarāḥ
|
Instrumental |
श्लाघनीयतरया
ślāghanīyatarayā
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतराभिः
ślāghanīyatarābhiḥ
|
Dativo |
श्लाघनीयतरायै
ślāghanīyatarāyai
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतराभ्यः
ślāghanīyatarābhyaḥ
|
Ablativo |
श्लाघनीयतरायाः
ślāghanīyatarāyāḥ
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतराभ्यः
ślāghanīyatarābhyaḥ
|
Genitivo |
श्लाघनीयतरायाः
ślāghanīyatarāyāḥ
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतराणाम्
ślāghanīyatarāṇām
|
Locativo |
श्लाघनीयतरायाम्
ślāghanīyatarāyām
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतरासु
ślāghanīyatarāsu
|