Sanskrit tools

Sanskrit declension


Declension of षाण्ढ्य ṣāṇḍhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाण्ढ्यम् ṣāṇḍhyam
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Vocative षाण्ढ्य ṣāṇḍhya
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Accusative षाण्ढ्यम् ṣāṇḍhyam
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Instrumental षाण्ढ्येन ṣāṇḍhyena
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्यैः ṣāṇḍhyaiḥ
Dative षाण्ढ्याय ṣāṇḍhyāya
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्येभ्यः ṣāṇḍhyebhyaḥ
Ablative षाण्ढ्यात् ṣāṇḍhyāt
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्येभ्यः ṣāṇḍhyebhyaḥ
Genitive षाण्ढ्यस्य ṣāṇḍhyasya
षाण्ढ्ययोः ṣāṇḍhyayoḥ
षाण्ढ्यानाम् ṣāṇḍhyānām
Locative षाण्ढ्ये ṣāṇḍhye
षाण्ढ्ययोः ṣāṇḍhyayoḥ
षाण्ढ्येषु ṣāṇḍhyeṣu