Herramientas de sánscrito

Declinación del sánscrito


Declinación de षाण्ढ्य ṣāṇḍhya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo षाण्ढ्यम् ṣāṇḍhyam
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Vocativo षाण्ढ्य ṣāṇḍhya
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Acusativo षाण्ढ्यम् ṣāṇḍhyam
षाण्ढ्ये ṣāṇḍhye
षाण्ढ्यानि ṣāṇḍhyāni
Instrumental षाण्ढ्येन ṣāṇḍhyena
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्यैः ṣāṇḍhyaiḥ
Dativo षाण्ढ्याय ṣāṇḍhyāya
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्येभ्यः ṣāṇḍhyebhyaḥ
Ablativo षाण्ढ्यात् ṣāṇḍhyāt
षाण्ढ्याभ्याम् ṣāṇḍhyābhyām
षाण्ढ्येभ्यः ṣāṇḍhyebhyaḥ
Genitivo षाण्ढ्यस्य ṣāṇḍhyasya
षाण्ढ्ययोः ṣāṇḍhyayoḥ
षाण्ढ्यानाम् ṣāṇḍhyānām
Locativo षाण्ढ्ये ṣāṇḍhye
षाण्ढ्ययोः ṣāṇḍhyayoḥ
षाण्ढ्येषु ṣāṇḍhyeṣu