Sanskrit tools

Sanskrit declension


Declension of षाण्मातुर ṣāṇmātura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाण्मातुरः ṣāṇmāturaḥ
षाण्मातुरौ ṣāṇmāturau
षाण्मातुराः ṣāṇmāturāḥ
Vocative षाण्मातुर ṣāṇmātura
षाण्मातुरौ ṣāṇmāturau
षाण्मातुराः ṣāṇmāturāḥ
Accusative षाण्मातुरम् ṣāṇmāturam
षाण्मातुरौ ṣāṇmāturau
षाण्मातुरान् ṣāṇmāturān
Instrumental षाण्मातुरेण ṣāṇmātureṇa
षाण्मातुराभ्याम् ṣāṇmāturābhyām
षाण्मातुरैः ṣāṇmāturaiḥ
Dative षाण्मातुराय ṣāṇmāturāya
षाण्मातुराभ्याम् ṣāṇmāturābhyām
षाण्मातुरेभ्यः ṣāṇmāturebhyaḥ
Ablative षाण्मातुरात् ṣāṇmāturāt
षाण्मातुराभ्याम् ṣāṇmāturābhyām
षाण्मातुरेभ्यः ṣāṇmāturebhyaḥ
Genitive षाण्मातुरस्य ṣāṇmāturasya
षाण्मातुरयोः ṣāṇmāturayoḥ
षाण्मातुराणाम् ṣāṇmāturāṇām
Locative षाण्मातुरे ṣāṇmāture
षाण्मातुरयोः ṣāṇmāturayoḥ
षाण्मातुरेषु ṣāṇmātureṣu