| Singular | Dual | Plural |
Nominativo |
षाण्मातुरः
ṣāṇmāturaḥ
|
षाण्मातुरौ
ṣāṇmāturau
|
षाण्मातुराः
ṣāṇmāturāḥ
|
Vocativo |
षाण्मातुर
ṣāṇmātura
|
षाण्मातुरौ
ṣāṇmāturau
|
षाण्मातुराः
ṣāṇmāturāḥ
|
Acusativo |
षाण्मातुरम्
ṣāṇmāturam
|
षाण्मातुरौ
ṣāṇmāturau
|
षाण्मातुरान्
ṣāṇmāturān
|
Instrumental |
षाण्मातुरेण
ṣāṇmātureṇa
|
षाण्मातुराभ्याम्
ṣāṇmāturābhyām
|
षाण्मातुरैः
ṣāṇmāturaiḥ
|
Dativo |
षाण्मातुराय
ṣāṇmāturāya
|
षाण्मातुराभ्याम्
ṣāṇmāturābhyām
|
षाण्मातुरेभ्यः
ṣāṇmāturebhyaḥ
|
Ablativo |
षाण्मातुरात्
ṣāṇmāturāt
|
षाण्मातुराभ्याम्
ṣāṇmāturābhyām
|
षाण्मातुरेभ्यः
ṣāṇmāturebhyaḥ
|
Genitivo |
षाण्मातुरस्य
ṣāṇmāturasya
|
षाण्मातुरयोः
ṣāṇmāturayoḥ
|
षाण्मातुराणाम्
ṣāṇmāturāṇām
|
Locativo |
षाण्मातुरे
ṣāṇmāture
|
षाण्मातुरयोः
ṣāṇmāturayoḥ
|
षाण्मातुरेषु
ṣāṇmātureṣu
|