Sanskrit tools

Sanskrit declension


Declension of षाण्मासिक ṣāṇmāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाण्मासिकः ṣāṇmāsikaḥ
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकाः ṣāṇmāsikāḥ
Vocative षाण्मासिक ṣāṇmāsika
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकाः ṣāṇmāsikāḥ
Accusative षाण्मासिकम् ṣāṇmāsikam
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकान् ṣāṇmāsikān
Instrumental षाण्मासिकेन ṣāṇmāsikena
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकैः ṣāṇmāsikaiḥ
Dative षाण्मासिकाय ṣāṇmāsikāya
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकेभ्यः ṣāṇmāsikebhyaḥ
Ablative षाण्मासिकात् ṣāṇmāsikāt
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकेभ्यः ṣāṇmāsikebhyaḥ
Genitive षाण्मासिकस्य ṣāṇmāsikasya
षाण्मासिकयोः ṣāṇmāsikayoḥ
षाण्मासिकानाम् ṣāṇmāsikānām
Locative षाण्मासिके ṣāṇmāsike
षाण्मासिकयोः ṣāṇmāsikayoḥ
षाण्मासिकेषु ṣāṇmāsikeṣu