Herramientas de sánscrito

Declinación del sánscrito


Declinación de षाण्मासिक ṣāṇmāsika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo षाण्मासिकः ṣāṇmāsikaḥ
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकाः ṣāṇmāsikāḥ
Vocativo षाण्मासिक ṣāṇmāsika
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकाः ṣāṇmāsikāḥ
Acusativo षाण्मासिकम् ṣāṇmāsikam
षाण्मासिकौ ṣāṇmāsikau
षाण्मासिकान् ṣāṇmāsikān
Instrumental षाण्मासिकेन ṣāṇmāsikena
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकैः ṣāṇmāsikaiḥ
Dativo षाण्मासिकाय ṣāṇmāsikāya
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकेभ्यः ṣāṇmāsikebhyaḥ
Ablativo षाण्मासिकात् ṣāṇmāsikāt
षाण्मासिकाभ्याम् ṣāṇmāsikābhyām
षाण्मासिकेभ्यः ṣāṇmāsikebhyaḥ
Genitivo षाण्मासिकस्य ṣāṇmāsikasya
षाण्मासिकयोः ṣāṇmāsikayoḥ
षाण्मासिकानाम् ṣāṇmāsikānām
Locativo षाण्मासिके ṣāṇmāsike
षाण्मासिकयोः ṣāṇmāsikayoḥ
षाण्मासिकेषु ṣāṇmāsikeṣu